श्रङ्कितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रङ्कितव्यः
श्रङ्कितव्यौ
श्रङ्कितव्याः
सम्बोधन
श्रङ्कितव्य
श्रङ्कितव्यौ
श्रङ्कितव्याः
द्वितीया
श्रङ्कितव्यम्
श्रङ्कितव्यौ
श्रङ्कितव्यान्
तृतीया
श्रङ्कितव्येन
श्रङ्कितव्याभ्याम्
श्रङ्कितव्यैः
चतुर्थी
श्रङ्कितव्याय
श्रङ्कितव्याभ्याम्
श्रङ्कितव्येभ्यः
पञ्चमी
श्रङ्कितव्यात् / श्रङ्कितव्याद्
श्रङ्कितव्याभ्याम्
श्रङ्कितव्येभ्यः
षष्ठी
श्रङ्कितव्यस्य
श्रङ्कितव्ययोः
श्रङ्कितव्यानाम्
सप्तमी
श्रङ्कितव्ये
श्रङ्कितव्ययोः
श्रङ्कितव्येषु
एक
द्वि
बहु
प्रथमा
श्रङ्कितव्यः
श्रङ्कितव्यौ
श्रङ्कितव्याः
सम्बोधन
श्रङ्कितव्य
श्रङ्कितव्यौ
श्रङ्कितव्याः
द्वितीया
श्रङ्कितव्यम्
श्रङ्कितव्यौ
श्रङ्कितव्यान्
तृतीया
श्रङ्कितव्येन
श्रङ्कितव्याभ्याम्
श्रङ्कितव्यैः
चतुर्थी
श्रङ्कितव्याय
श्रङ्कितव्याभ्याम्
श्रङ्कितव्येभ्यः
पञ्चमी
श्रङ्कितव्यात् / श्रङ्कितव्याद्
श्रङ्कितव्याभ्याम्
श्रङ्कितव्येभ्यः
षष्ठी
श्रङ्कितव्यस्य
श्रङ्कितव्ययोः
श्रङ्कितव्यानाम्
सप्तमी
श्रङ्कितव्ये
श्रङ्कितव्ययोः
श्रङ्कितव्येषु
अन्याः