श्रङ्कमाणा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रङ्कमाणा
श्रङ्कमाणे
श्रङ्कमाणाः
सम्बोधन
श्रङ्कमाणे
श्रङ्कमाणे
श्रङ्कमाणाः
द्वितीया
श्रङ्कमाणाम्
श्रङ्कमाणे
श्रङ्कमाणाः
तृतीया
श्रङ्कमाणया
श्रङ्कमाणाभ्याम्
श्रङ्कमाणाभिः
चतुर्थी
श्रङ्कमाणायै
श्रङ्कमाणाभ्याम्
श्रङ्कमाणाभ्यः
पञ्चमी
श्रङ्कमाणायाः
श्रङ्कमाणाभ्याम्
श्रङ्कमाणाभ्यः
षष्ठी
श्रङ्कमाणायाः
श्रङ्कमाणयोः
श्रङ्कमाणानाम्
सप्तमी
श्रङ्कमाणायाम्
श्रङ्कमाणयोः
श्रङ्कमाणासु
 
एक
द्वि
बहु
प्रथमा
श्रङ्कमाणा
श्रङ्कमाणे
श्रङ्कमाणाः
सम्बोधन
श्रङ्कमाणे
श्रङ्कमाणे
श्रङ्कमाणाः
द्वितीया
श्रङ्कमाणाम्
श्रङ्कमाणे
श्रङ्कमाणाः
तृतीया
श्रङ्कमाणया
श्रङ्कमाणाभ्याम्
श्रङ्कमाणाभिः
चतुर्थी
श्रङ्कमाणायै
श्रङ्कमाणाभ्याम्
श्रङ्कमाणाभ्यः
पञ्चमी
श्रङ्कमाणायाः
श्रङ्कमाणाभ्याम्
श्रङ्कमाणाभ्यः
षष्ठी
श्रङ्कमाणायाः
श्रङ्कमाणयोः
श्रङ्कमाणानाम्
सप्तमी
श्रङ्कमाणायाम्
श्रङ्कमाणयोः
श्रङ्कमाणासु


अन्याः