श्रङ्कक शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रङ्ककः
श्रङ्ककौ
श्रङ्ककाः
सम्बोधन
श्रङ्कक
श्रङ्ककौ
श्रङ्ककाः
द्वितीया
श्रङ्ककम्
श्रङ्ककौ
श्रङ्ककान्
तृतीया
श्रङ्ककेण
श्रङ्ककाभ्याम्
श्रङ्ककैः
चतुर्थी
श्रङ्ककाय
श्रङ्ककाभ्याम्
श्रङ्ककेभ्यः
पञ्चमी
श्रङ्ककात् / श्रङ्ककाद्
श्रङ्ककाभ्याम्
श्रङ्ककेभ्यः
षष्ठी
श्रङ्ककस्य
श्रङ्ककयोः
श्रङ्ककाणाम्
सप्तमी
श्रङ्कके
श्रङ्ककयोः
श्रङ्ककेषु
 
एक
द्वि
बहु
प्रथमा
श्रङ्ककः
श्रङ्ककौ
श्रङ्ककाः
सम्बोधन
श्रङ्कक
श्रङ्ककौ
श्रङ्ककाः
द्वितीया
श्रङ्ककम्
श्रङ्ककौ
श्रङ्ककान्
तृतीया
श्रङ्ककेण
श्रङ्ककाभ्याम्
श्रङ्ककैः
चतुर्थी
श्रङ्ककाय
श्रङ्ककाभ्याम्
श्रङ्ककेभ्यः
पञ्चमी
श्रङ्ककात् / श्रङ्ककाद्
श्रङ्ककाभ्याम्
श्रङ्ककेभ्यः
षष्ठी
श्रङ्ककस्य
श्रङ्ककयोः
श्रङ्ककाणाम्
सप्तमी
श्रङ्कके
श्रङ्ककयोः
श्रङ्ककेषु


अन्याः