श्यावल शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्यावलः
श्यावलौ
श्यावलाः
सम्बोधन
श्यावल
श्यावलौ
श्यावलाः
द्वितीया
श्यावलम्
श्यावलौ
श्यावलान्
तृतीया
श्यावलेन
श्यावलाभ्याम्
श्यावलैः
चतुर्थी
श्यावलाय
श्यावलाभ्याम्
श्यावलेभ्यः
पञ्चमी
श्यावलात् / श्यावलाद्
श्यावलाभ्याम्
श्यावलेभ्यः
षष्ठी
श्यावलस्य
श्यावलयोः
श्यावलानाम्
सप्तमी
श्यावले
श्यावलयोः
श्यावलेषु
 
एक
द्वि
बहु
प्रथमा
श्यावलः
श्यावलौ
श्यावलाः
सम्बोधन
श्यावल
श्यावलौ
श्यावलाः
द्वितीया
श्यावलम्
श्यावलौ
श्यावलान्
तृतीया
श्यावलेन
श्यावलाभ्याम्
श्यावलैः
चतुर्थी
श्यावलाय
श्यावलाभ्याम्
श्यावलेभ्यः
पञ्चमी
श्यावलात् / श्यावलाद्
श्यावलाभ्याम्
श्यावलेभ्यः
षष्ठी
श्यावलस्य
श्यावलयोः
श्यावलानाम्
सप्तमी
श्यावले
श्यावलयोः
श्यावलेषु