श्यावरथ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्यावरथः
श्यावरथौ
श्यावरथाः
सम्बोधन
श्यावरथ
श्यावरथौ
श्यावरथाः
द्वितीया
श्यावरथम्
श्यावरथौ
श्यावरथान्
तृतीया
श्यावरथेन
श्यावरथाभ्याम्
श्यावरथैः
चतुर्थी
श्यावरथाय
श्यावरथाभ्याम्
श्यावरथेभ्यः
पञ्चमी
श्यावरथात् / श्यावरथाद्
श्यावरथाभ्याम्
श्यावरथेभ्यः
षष्ठी
श्यावरथस्य
श्यावरथयोः
श्यावरथानाम्
सप्तमी
श्यावरथे
श्यावरथयोः
श्यावरथेषु
 
एक
द्वि
बहु
प्रथमा
श्यावरथः
श्यावरथौ
श्यावरथाः
सम्बोधन
श्यावरथ
श्यावरथौ
श्यावरथाः
द्वितीया
श्यावरथम्
श्यावरथौ
श्यावरथान्
तृतीया
श्यावरथेन
श्यावरथाभ्याम्
श्यावरथैः
चतुर्थी
श्यावरथाय
श्यावरथाभ्याम्
श्यावरथेभ्यः
पञ्चमी
श्यावरथात् / श्यावरथाद्
श्यावरथाभ्याम्
श्यावरथेभ्यः
षष्ठी
श्यावरथस्य
श्यावरथयोः
श्यावरथानाम्
सप्तमी
श्यावरथे
श्यावरथयोः
श्यावरथेषु