श्यावपुत्र शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्यावपुत्रः
श्यावपुत्रौ
श्यावपुत्राः
सम्बोधन
श्यावपुत्र
श्यावपुत्रौ
श्यावपुत्राः
द्वितीया
श्यावपुत्रम्
श्यावपुत्रौ
श्यावपुत्रान्
तृतीया
श्यावपुत्रेण
श्यावपुत्राभ्याम्
श्यावपुत्रैः
चतुर्थी
श्यावपुत्राय
श्यावपुत्राभ्याम्
श्यावपुत्रेभ्यः
पञ्चमी
श्यावपुत्रात् / श्यावपुत्राद्
श्यावपुत्राभ्याम्
श्यावपुत्रेभ्यः
षष्ठी
श्यावपुत्रस्य
श्यावपुत्रयोः
श्यावपुत्राणाम्
सप्तमी
श्यावपुत्रे
श्यावपुत्रयोः
श्यावपुत्रेषु
एक
द्वि
बहु
प्रथमा
श्यावपुत्रः
श्यावपुत्रौ
श्यावपुत्राः
सम्बोधन
श्यावपुत्र
श्यावपुत्रौ
श्यावपुत्राः
द्वितीया
श्यावपुत्रम्
श्यावपुत्रौ
श्यावपुत्रान्
तृतीया
श्यावपुत्रेण
श्यावपुत्राभ्याम्
श्यावपुत्रैः
चतुर्थी
श्यावपुत्राय
श्यावपुत्राभ्याम्
श्यावपुत्रेभ्यः
पञ्चमी
श्यावपुत्रात् / श्यावपुत्राद्
श्यावपुत्राभ्याम्
श्यावपुत्रेभ्यः
षष्ठी
श्यावपुत्रस्य
श्यावपुत्रयोः
श्यावपुत्राणाम्
सप्तमी
श्यावपुत्रे
श्यावपुत्रयोः
श्यावपुत्रेषु