श्यावपुत्र्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्यावपुत्र्यः
श्यावपुत्र्यौ
श्यावपुत्र्याः
सम्बोधन
श्यावपुत्र्य
श्यावपुत्र्यौ
श्यावपुत्र्याः
द्वितीया
श्यावपुत्र्यम्
श्यावपुत्र्यौ
श्यावपुत्र्यान्
तृतीया
श्यावपुत्र्येण
श्यावपुत्र्याभ्याम्
श्यावपुत्र्यैः
चतुर्थी
श्यावपुत्र्याय
श्यावपुत्र्याभ्याम्
श्यावपुत्र्येभ्यः
पञ्चमी
श्यावपुत्र्यात् / श्यावपुत्र्याद्
श्यावपुत्र्याभ्याम्
श्यावपुत्र्येभ्यः
षष्ठी
श्यावपुत्र्यस्य
श्यावपुत्र्ययोः
श्यावपुत्र्याणाम्
सप्तमी
श्यावपुत्र्ये
श्यावपुत्र्ययोः
श्यावपुत्र्येषु
 
एक
द्वि
बहु
प्रथमा
श्यावपुत्र्यः
श्यावपुत्र्यौ
श्यावपुत्र्याः
सम्बोधन
श्यावपुत्र्य
श्यावपुत्र्यौ
श्यावपुत्र्याः
द्वितीया
श्यावपुत्र्यम्
श्यावपुत्र्यौ
श्यावपुत्र्यान्
तृतीया
श्यावपुत्र्येण
श्यावपुत्र्याभ्याम्
श्यावपुत्र्यैः
चतुर्थी
श्यावपुत्र्याय
श्यावपुत्र्याभ्याम्
श्यावपुत्र्येभ्यः
पञ्चमी
श्यावपुत्र्यात् / श्यावपुत्र्याद्
श्यावपुत्र्याभ्याम्
श्यावपुत्र्येभ्यः
षष्ठी
श्यावपुत्र्यस्य
श्यावपुत्र्ययोः
श्यावपुत्र्याणाम्
सप्तमी
श्यावपुत्र्ये
श्यावपुत्र्ययोः
श्यावपुत्र्येषु