श्यावनाय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्यावनायः
श्यावनायौ
श्यावनायाः
सम्बोधन
श्यावनाय
श्यावनायौ
श्यावनायाः
द्वितीया
श्यावनायम्
श्यावनायौ
श्यावनायान्
तृतीया
श्यावनायेन
श्यावनायाभ्याम्
श्यावनायैः
चतुर्थी
श्यावनायाय
श्यावनायाभ्याम्
श्यावनायेभ्यः
पञ्चमी
श्यावनायात् / श्यावनायाद्
श्यावनायाभ्याम्
श्यावनायेभ्यः
षष्ठी
श्यावनायस्य
श्यावनाययोः
श्यावनायानाम्
सप्तमी
श्यावनाये
श्यावनाययोः
श्यावनायेषु
 
एक
द्वि
बहु
प्रथमा
श्यावनायः
श्यावनायौ
श्यावनायाः
सम्बोधन
श्यावनाय
श्यावनायौ
श्यावनायाः
द्वितीया
श्यावनायम्
श्यावनायौ
श्यावनायान्
तृतीया
श्यावनायेन
श्यावनायाभ्याम्
श्यावनायैः
चतुर्थी
श्यावनायाय
श्यावनायाभ्याम्
श्यावनायेभ्यः
पञ्चमी
श्यावनायात् / श्यावनायाद्
श्यावनायाभ्याम्
श्यावनायेभ्यः
षष्ठी
श्यावनायस्य
श्यावनाययोः
श्यावनायानाम्
सप्तमी
श्यावनाये
श्यावनाययोः
श्यावनायेषु