श्यावनाय्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्यावनाय्यः
श्यावनाय्यौ
श्यावनाय्याः
सम्बोधन
श्यावनाय्य
श्यावनाय्यौ
श्यावनाय्याः
द्वितीया
श्यावनाय्यम्
श्यावनाय्यौ
श्यावनाय्यान्
तृतीया
श्यावनाय्येन
श्यावनाय्याभ्याम्
श्यावनाय्यैः
चतुर्थी
श्यावनाय्याय
श्यावनाय्याभ्याम्
श्यावनाय्येभ्यः
पञ्चमी
श्यावनाय्यात् / श्यावनाय्याद्
श्यावनाय्याभ्याम्
श्यावनाय्येभ्यः
षष्ठी
श्यावनाय्यस्य
श्यावनाय्ययोः
श्यावनाय्यानाम्
सप्तमी
श्यावनाय्ये
श्यावनाय्ययोः
श्यावनाय्येषु
एक
द्वि
बहु
प्रथमा
श्यावनाय्यः
श्यावनाय्यौ
श्यावनाय्याः
सम्बोधन
श्यावनाय्य
श्यावनाय्यौ
श्यावनाय्याः
द्वितीया
श्यावनाय्यम्
श्यावनाय्यौ
श्यावनाय्यान्
तृतीया
श्यावनाय्येन
श्यावनाय्याभ्याम्
श्यावनाय्यैः
चतुर्थी
श्यावनाय्याय
श्यावनाय्याभ्याम्
श्यावनाय्येभ्यः
पञ्चमी
श्यावनाय्यात् / श्यावनाय्याद्
श्यावनाय्याभ्याम्
श्यावनाय्येभ्यः
षष्ठी
श्यावनाय्यस्य
श्यावनाय्ययोः
श्यावनाय्यानाम्
सप्तमी
श्यावनाय्ये
श्यावनाय्ययोः
श्यावनाय्येषु