श्याय शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्यायः
श्यायौ
श्यायाः
सम्बोधन
श्याय
श्यायौ
श्यायाः
द्वितीया
श्यायम्
श्यायौ
श्यायान्
तृतीया
श्यायेन
श्यायाभ्याम्
श्यायैः
चतुर्थी
श्यायाय
श्यायाभ्याम्
श्यायेभ्यः
पञ्चमी
श्यायात् / श्यायाद्
श्यायाभ्याम्
श्यायेभ्यः
षष्ठी
श्यायस्य
श्याययोः
श्यायानाम्
सप्तमी
श्याये
श्याययोः
श्यायेषु
 
एक
द्वि
बहु
प्रथमा
श्यायः
श्यायौ
श्यायाः
सम्बोधन
श्याय
श्यायौ
श्यायाः
द्वितीया
श्यायम्
श्यायौ
श्यायान्
तृतीया
श्यायेन
श्यायाभ्याम्
श्यायैः
चतुर्थी
श्यायाय
श्यायाभ्याम्
श्यायेभ्यः
पञ्चमी
श्यायात् / श्यायाद्
श्यायाभ्याम्
श्यायेभ्यः
षष्ठी
श्यायस्य
श्याययोः
श्यायानाम्
सप्तमी
श्याये
श्याययोः
श्यायेषु


अन्याः