श्यायमान शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्यायमानः
श्यायमानौ
श्यायमानाः
सम्बोधन
श्यायमान
श्यायमानौ
श्यायमानाः
द्वितीया
श्यायमानम्
श्यायमानौ
श्यायमानान्
तृतीया
श्यायमानेन
श्यायमानाभ्याम्
श्यायमानैः
चतुर्थी
श्यायमानाय
श्यायमानाभ्याम्
श्यायमानेभ्यः
पञ्चमी
श्यायमानात् / श्यायमानाद्
श्यायमानाभ्याम्
श्यायमानेभ्यः
षष्ठी
श्यायमानस्य
श्यायमानयोः
श्यायमानानाम्
सप्तमी
श्यायमाने
श्यायमानयोः
श्यायमानेषु
 
एक
द्वि
बहु
प्रथमा
श्यायमानः
श्यायमानौ
श्यायमानाः
सम्बोधन
श्यायमान
श्यायमानौ
श्यायमानाः
द्वितीया
श्यायमानम्
श्यायमानौ
श्यायमानान्
तृतीया
श्यायमानेन
श्यायमानाभ्याम्
श्यायमानैः
चतुर्थी
श्यायमानाय
श्यायमानाभ्याम्
श्यायमानेभ्यः
पञ्चमी
श्यायमानात् / श्यायमानाद्
श्यायमानाभ्याम्
श्यायमानेभ्यः
षष्ठी
श्यायमानस्य
श्यायमानयोः
श्यायमानानाम्
सप्तमी
श्यायमाने
श्यायमानयोः
श्यायमानेषु


अन्याः