श्यायक शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्यायकः
श्यायकौ
श्यायकाः
सम्बोधन
श्यायक
श्यायकौ
श्यायकाः
द्वितीया
श्यायकम्
श्यायकौ
श्यायकान्
तृतीया
श्यायकेन
श्यायकाभ्याम्
श्यायकैः
चतुर्थी
श्यायकाय
श्यायकाभ्याम्
श्यायकेभ्यः
पञ्चमी
श्यायकात् / श्यायकाद्
श्यायकाभ्याम्
श्यायकेभ्यः
षष्ठी
श्यायकस्य
श्यायकयोः
श्यायकानाम्
सप्तमी
श्यायके
श्यायकयोः
श्यायकेषु
एक
द्वि
बहु
प्रथमा
श्यायकः
श्यायकौ
श्यायकाः
सम्बोधन
श्यायक
श्यायकौ
श्यायकाः
द्वितीया
श्यायकम्
श्यायकौ
श्यायकान्
तृतीया
श्यायकेन
श्यायकाभ्याम्
श्यायकैः
चतुर्थी
श्यायकाय
श्यायकाभ्याम्
श्यायकेभ्यः
पञ्चमी
श्यायकात् / श्यायकाद्
श्यायकाभ्याम्
श्यायकेभ्यः
षष्ठी
श्यायकस्य
श्यायकयोः
श्यायकानाम्
सप्तमी
श्यायके
श्यायकयोः
श्यायकेषु
अन्याः