श्यन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्यन्ती
श्यन्त्यौ
श्यन्त्यः
सम्बोधन
श्यन्ति
श्यन्त्यौ
श्यन्त्यः
द्वितीया
श्यन्तीम्
श्यन्त्यौ
श्यन्तीः
तृतीया
श्यन्त्या
श्यन्तीभ्याम्
श्यन्तीभिः
चतुर्थी
श्यन्त्यै
श्यन्तीभ्याम्
श्यन्तीभ्यः
पञ्चमी
श्यन्त्याः
श्यन्तीभ्याम्
श्यन्तीभ्यः
षष्ठी
श्यन्त्याः
श्यन्त्योः
श्यन्तीनाम्
सप्तमी
श्यन्त्याम्
श्यन्त्योः
श्यन्तीषु
 
एक
द्वि
बहु
प्रथमा
श्यन्ती
श्यन्त्यौ
श्यन्त्यः
सम्बोधन
श्यन्ति
श्यन्त्यौ
श्यन्त्यः
द्वितीया
श्यन्तीम्
श्यन्त्यौ
श्यन्तीः
तृतीया
श्यन्त्या
श्यन्तीभ्याम्
श्यन्तीभिः
चतुर्थी
श्यन्त्यै
श्यन्तीभ्याम्
श्यन्तीभ्यः
पञ्चमी
श्यन्त्याः
श्यन्तीभ्याम्
श्यन्तीभ्यः
षष्ठी
श्यन्त्याः
श्यन्त्योः
श्यन्तीनाम्
सप्तमी
श्यन्त्याम्
श्यन्त्योः
श्यन्तीषु