श्मील शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्मीलः
श्मीलौ
श्मीलाः
सम्बोधन
श्मील
श्मीलौ
श्मीलाः
द्वितीया
श्मीलम्
श्मीलौ
श्मीलान्
तृतीया
श्मीलेन
श्मीलाभ्याम्
श्मीलैः
चतुर्थी
श्मीलाय
श्मीलाभ्याम्
श्मीलेभ्यः
पञ्चमी
श्मीलात् / श्मीलाद्
श्मीलाभ्याम्
श्मीलेभ्यः
षष्ठी
श्मीलस्य
श्मीलयोः
श्मीलानाम्
सप्तमी
श्मीले
श्मीलयोः
श्मीलेषु
 
एक
द्वि
बहु
प्रथमा
श्मीलः
श्मीलौ
श्मीलाः
सम्बोधन
श्मील
श्मीलौ
श्मीलाः
द्वितीया
श्मीलम्
श्मीलौ
श्मीलान्
तृतीया
श्मीलेन
श्मीलाभ्याम्
श्मीलैः
चतुर्थी
श्मीलाय
श्मीलाभ्याम्
श्मीलेभ्यः
पञ्चमी
श्मीलात् / श्मीलाद्
श्मीलाभ्याम्
श्मीलेभ्यः
षष्ठी
श्मीलस्य
श्मीलयोः
श्मीलानाम्
सप्तमी
श्मीले
श्मीलयोः
श्मीलेषु


अन्याः