श्मील्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्मील्यः
श्मील्यौ
श्मील्याः
सम्बोधन
श्मील्य
श्मील्यौ
श्मील्याः
द्वितीया
श्मील्यम्
श्मील्यौ
श्मील्यान्
तृतीया
श्मील्येन
श्मील्याभ्याम्
श्मील्यैः
चतुर्थी
श्मील्याय
श्मील्याभ्याम्
श्मील्येभ्यः
पञ्चमी
श्मील्यात् / श्मील्याद्
श्मील्याभ्याम्
श्मील्येभ्यः
षष्ठी
श्मील्यस्य
श्मील्ययोः
श्मील्यानाम्
सप्तमी
श्मील्ये
श्मील्ययोः
श्मील्येषु
 
एक
द्वि
बहु
प्रथमा
श्मील्यः
श्मील्यौ
श्मील्याः
सम्बोधन
श्मील्य
श्मील्यौ
श्मील्याः
द्वितीया
श्मील्यम्
श्मील्यौ
श्मील्यान्
तृतीया
श्मील्येन
श्मील्याभ्याम्
श्मील्यैः
चतुर्थी
श्मील्याय
श्मील्याभ्याम्
श्मील्येभ्यः
पञ्चमी
श्मील्यात् / श्मील्याद्
श्मील्याभ्याम्
श्मील्येभ्यः
षष्ठी
श्मील्यस्य
श्मील्ययोः
श्मील्यानाम्
सप्तमी
श्मील्ये
श्मील्ययोः
श्मील्येषु


अन्याः