श्मीलितव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्मीलितव्यः
श्मीलितव्यौ
श्मीलितव्याः
सम्बोधन
श्मीलितव्य
श्मीलितव्यौ
श्मीलितव्याः
द्वितीया
श्मीलितव्यम्
श्मीलितव्यौ
श्मीलितव्यान्
तृतीया
श्मीलितव्येन
श्मीलितव्याभ्याम्
श्मीलितव्यैः
चतुर्थी
श्मीलितव्याय
श्मीलितव्याभ्याम्
श्मीलितव्येभ्यः
पञ्चमी
श्मीलितव्यात् / श्मीलितव्याद्
श्मीलितव्याभ्याम्
श्मीलितव्येभ्यः
षष्ठी
श्मीलितव्यस्य
श्मीलितव्ययोः
श्मीलितव्यानाम्
सप्तमी
श्मीलितव्ये
श्मीलितव्ययोः
श्मीलितव्येषु
 
एक
द्वि
बहु
प्रथमा
श्मीलितव्यः
श्मीलितव्यौ
श्मीलितव्याः
सम्बोधन
श्मीलितव्य
श्मीलितव्यौ
श्मीलितव्याः
द्वितीया
श्मीलितव्यम्
श्मीलितव्यौ
श्मीलितव्यान्
तृतीया
श्मीलितव्येन
श्मीलितव्याभ्याम्
श्मीलितव्यैः
चतुर्थी
श्मीलितव्याय
श्मीलितव्याभ्याम्
श्मीलितव्येभ्यः
पञ्चमी
श्मीलितव्यात् / श्मीलितव्याद्
श्मीलितव्याभ्याम्
श्मीलितव्येभ्यः
षष्ठी
श्मीलितव्यस्य
श्मीलितव्ययोः
श्मीलितव्यानाम्
सप्तमी
श्मीलितव्ये
श्मीलितव्ययोः
श्मीलितव्येषु


अन्याः