श्मीलन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्मीलन्ती
श्मीलन्त्यौ
श्मीलन्त्यः
सम्बोधन
श्मीलन्ति
श्मीलन्त्यौ
श्मीलन्त्यः
द्वितीया
श्मीलन्तीम्
श्मीलन्त्यौ
श्मीलन्तीः
तृतीया
श्मीलन्त्या
श्मीलन्तीभ्याम्
श्मीलन्तीभिः
चतुर्थी
श्मीलन्त्यै
श्मीलन्तीभ्याम्
श्मीलन्तीभ्यः
पञ्चमी
श्मीलन्त्याः
श्मीलन्तीभ्याम्
श्मीलन्तीभ्यः
षष्ठी
श्मीलन्त्याः
श्मीलन्त्योः
श्मीलन्तीनाम्
सप्तमी
श्मीलन्त्याम्
श्मीलन्त्योः
श्मीलन्तीषु
 
एक
द्वि
बहु
प्रथमा
श्मीलन्ती
श्मीलन्त्यौ
श्मीलन्त्यः
सम्बोधन
श्मीलन्ति
श्मीलन्त्यौ
श्मीलन्त्यः
द्वितीया
श्मीलन्तीम्
श्मीलन्त्यौ
श्मीलन्तीः
तृतीया
श्मीलन्त्या
श्मीलन्तीभ्याम्
श्मीलन्तीभिः
चतुर्थी
श्मीलन्त्यै
श्मीलन्तीभ्याम्
श्मीलन्तीभ्यः
पञ्चमी
श्मीलन्त्याः
श्मीलन्तीभ्याम्
श्मीलन्तीभ्यः
षष्ठी
श्मीलन्त्याः
श्मीलन्त्योः
श्मीलन्तीनाम्
सप्तमी
श्मीलन्त्याम्
श्मीलन्त्योः
श्मीलन्तीषु