श्मीलनीय शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्मीलनीयः
श्मीलनीयौ
श्मीलनीयाः
सम्बोधन
श्मीलनीय
श्मीलनीयौ
श्मीलनीयाः
द्वितीया
श्मीलनीयम्
श्मीलनीयौ
श्मीलनीयान्
तृतीया
श्मीलनीयेन
श्मीलनीयाभ्याम्
श्मीलनीयैः
चतुर्थी
श्मीलनीयाय
श्मीलनीयाभ्याम्
श्मीलनीयेभ्यः
पञ्चमी
श्मीलनीयात् / श्मीलनीयाद्
श्मीलनीयाभ्याम्
श्मीलनीयेभ्यः
षष्ठी
श्मीलनीयस्य
श्मीलनीययोः
श्मीलनीयानाम्
सप्तमी
श्मीलनीये
श्मीलनीययोः
श्मीलनीयेषु
 
एक
द्वि
बहु
प्रथमा
श्मीलनीयः
श्मीलनीयौ
श्मीलनीयाः
सम्बोधन
श्मीलनीय
श्मीलनीयौ
श्मीलनीयाः
द्वितीया
श्मीलनीयम्
श्मीलनीयौ
श्मीलनीयान्
तृतीया
श्मीलनीयेन
श्मीलनीयाभ्याम्
श्मीलनीयैः
चतुर्थी
श्मीलनीयाय
श्मीलनीयाभ्याम्
श्मीलनीयेभ्यः
पञ्चमी
श्मीलनीयात् / श्मीलनीयाद्
श्मीलनीयाभ्याम्
श्मीलनीयेभ्यः
षष्ठी
श्मीलनीयस्य
श्मीलनीययोः
श्मीलनीयानाम्
सप्तमी
श्मीलनीये
श्मीलनीययोः
श्मीलनीयेषु


अन्याः