श्मीलक शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्मीलकः
श्मीलकौ
श्मीलकाः
सम्बोधन
श्मीलक
श्मीलकौ
श्मीलकाः
द्वितीया
श्मीलकम्
श्मीलकौ
श्मीलकान्
तृतीया
श्मीलकेन
श्मीलकाभ्याम्
श्मीलकैः
चतुर्थी
श्मीलकाय
श्मीलकाभ्याम्
श्मीलकेभ्यः
पञ्चमी
श्मीलकात् / श्मीलकाद्
श्मीलकाभ्याम्
श्मीलकेभ्यः
षष्ठी
श्मीलकस्य
श्मीलकयोः
श्मीलकानाम्
सप्तमी
श्मीलके
श्मीलकयोः
श्मीलकेषु
 
एक
द्वि
बहु
प्रथमा
श्मीलकः
श्मीलकौ
श्मीलकाः
सम्बोधन
श्मीलक
श्मीलकौ
श्मीलकाः
द्वितीया
श्मीलकम्
श्मीलकौ
श्मीलकान्
तृतीया
श्मीलकेन
श्मीलकाभ्याम्
श्मीलकैः
चतुर्थी
श्मीलकाय
श्मीलकाभ्याम्
श्मीलकेभ्यः
पञ्चमी
श्मीलकात् / श्मीलकाद्
श्मीलकाभ्याम्
श्मीलकेभ्यः
षष्ठी
श्मीलकस्य
श्मीलकयोः
श्मीलकानाम्
सप्तमी
श्मीलके
श्मीलकयोः
श्मीलकेषु


अन्याः