श्माशानिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्माशानिकी
श्माशानिक्यौ
श्माशानिक्यः
सम्बोधन
श्माशानिकि
श्माशानिक्यौ
श्माशानिक्यः
द्वितीया
श्माशानिकीम्
श्माशानिक्यौ
श्माशानिकीः
तृतीया
श्माशानिक्या
श्माशानिकीभ्याम्
श्माशानिकीभिः
चतुर्थी
श्माशानिक्यै
श्माशानिकीभ्याम्
श्माशानिकीभ्यः
पञ्चमी
श्माशानिक्याः
श्माशानिकीभ्याम्
श्माशानिकीभ्यः
षष्ठी
श्माशानिक्याः
श्माशानिक्योः
श्माशानिकीनाम्
सप्तमी
श्माशानिक्याम्
श्माशानिक्योः
श्माशानिकीषु
 
एक
द्वि
बहु
प्रथमा
श्माशानिकी
श्माशानिक्यौ
श्माशानिक्यः
सम्बोधन
श्माशानिकि
श्माशानिक्यौ
श्माशानिक्यः
द्वितीया
श्माशानिकीम्
श्माशानिक्यौ
श्माशानिकीः
तृतीया
श्माशानिक्या
श्माशानिकीभ्याम्
श्माशानिकीभिः
चतुर्थी
श्माशानिक्यै
श्माशानिकीभ्याम्
श्माशानिकीभ्यः
पञ्चमी
श्माशानिक्याः
श्माशानिकीभ्याम्
श्माशानिकीभ्यः
षष्ठी
श्माशानिक्याः
श्माशानिक्योः
श्माशानिकीनाम्
सप्तमी
श्माशानिक्याम्
श्माशानिक्योः
श्माशानिकीषु


अन्याः