श्नथित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्नथित्री
श्नथित्र्यौ
श्नथित्र्यः
सम्बोधन
श्नथित्रि
श्नथित्र्यौ
श्नथित्र्यः
द्वितीया
श्नथित्रीम्
श्नथित्र्यौ
श्नथित्रीः
तृतीया
श्नथित्र्या
श्नथित्रीभ्याम्
श्नथित्रीभिः
चतुर्थी
श्नथित्र्यै
श्नथित्रीभ्याम्
श्नथित्रीभ्यः
पञ्चमी
श्नथित्र्याः
श्नथित्रीभ्याम्
श्नथित्रीभ्यः
षष्ठी
श्नथित्र्याः
श्नथित्र्योः
श्नथित्रीणाम्
सप्तमी
श्नथित्र्याम्
श्नथित्र्योः
श्नथित्रीषु
 
एक
द्वि
बहु
प्रथमा
श्नथित्री
श्नथित्र्यौ
श्नथित्र्यः
सम्बोधन
श्नथित्रि
श्नथित्र्यौ
श्नथित्र्यः
द्वितीया
श्नथित्रीम्
श्नथित्र्यौ
श्नथित्रीः
तृतीया
श्नथित्र्या
श्नथित्रीभ्याम्
श्नथित्रीभिः
चतुर्थी
श्नथित्र्यै
श्नथित्रीभ्याम्
श्नथित्रीभ्यः
पञ्चमी
श्नथित्र्याः
श्नथित्रीभ्याम्
श्नथित्रीभ्यः
षष्ठी
श्नथित्र्याः
श्नथित्र्योः
श्नथित्रीणाम्
सप्तमी
श्नथित्र्याम्
श्नथित्र्योः
श्नथित्रीषु


अन्याः