श्नथितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्नथितव्यः
श्नथितव्यौ
श्नथितव्याः
सम्बोधन
श्नथितव्य
श्नथितव्यौ
श्नथितव्याः
द्वितीया
श्नथितव्यम्
श्नथितव्यौ
श्नथितव्यान्
तृतीया
श्नथितव्येन
श्नथितव्याभ्याम्
श्नथितव्यैः
चतुर्थी
श्नथितव्याय
श्नथितव्याभ्याम्
श्नथितव्येभ्यः
पञ्चमी
श्नथितव्यात् / श्नथितव्याद्
श्नथितव्याभ्याम्
श्नथितव्येभ्यः
षष्ठी
श्नथितव्यस्य
श्नथितव्ययोः
श्नथितव्यानाम्
सप्तमी
श्नथितव्ये
श्नथितव्ययोः
श्नथितव्येषु
एक
द्वि
बहु
प्रथमा
श्नथितव्यः
श्नथितव्यौ
श्नथितव्याः
सम्बोधन
श्नथितव्य
श्नथितव्यौ
श्नथितव्याः
द्वितीया
श्नथितव्यम्
श्नथितव्यौ
श्नथितव्यान्
तृतीया
श्नथितव्येन
श्नथितव्याभ्याम्
श्नथितव्यैः
चतुर्थी
श्नथितव्याय
श्नथितव्याभ्याम्
श्नथितव्येभ्यः
पञ्चमी
श्नथितव्यात् / श्नथितव्याद्
श्नथितव्याभ्याम्
श्नथितव्येभ्यः
षष्ठी
श्नथितव्यस्य
श्नथितव्ययोः
श्नथितव्यानाम्
सप्तमी
श्नथितव्ये
श्नथितव्ययोः
श्नथितव्येषु
अन्याः