श्च्योत्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्च्योत्यः
श्च्योत्यौ
श्च्योत्याः
सम्बोधन
श्च्योत्य
श्च्योत्यौ
श्च्योत्याः
द्वितीया
श्च्योत्यम्
श्च्योत्यौ
श्च्योत्यान्
तृतीया
श्च्योत्येन
श्च्योत्याभ्याम्
श्च्योत्यैः
चतुर्थी
श्च्योत्याय
श्च्योत्याभ्याम्
श्च्योत्येभ्यः
पञ्चमी
श्च्योत्यात् / श्च्योत्याद्
श्च्योत्याभ्याम्
श्च्योत्येभ्यः
षष्ठी
श्च्योत्यस्य
श्च्योत्ययोः
श्च्योत्यानाम्
सप्तमी
श्च्योत्ये
श्च्योत्ययोः
श्च्योत्येषु
एक
द्वि
बहु
प्रथमा
श्च्योत्यः
श्च्योत्यौ
श्च्योत्याः
सम्बोधन
श्च्योत्य
श्च्योत्यौ
श्च्योत्याः
द्वितीया
श्च्योत्यम्
श्च्योत्यौ
श्च्योत्यान्
तृतीया
श्च्योत्येन
श्च्योत्याभ्याम्
श्च्योत्यैः
चतुर्थी
श्च्योत्याय
श्च्योत्याभ्याम्
श्च्योत्येभ्यः
पञ्चमी
श्च्योत्यात् / श्च्योत्याद्
श्च्योत्याभ्याम्
श्च्योत्येभ्यः
षष्ठी
श्च्योत्यस्य
श्च्योत्ययोः
श्च्योत्यानाम्
सप्तमी
श्च्योत्ये
श्च्योत्ययोः
श्च्योत्येषु
अन्याः