श्च्योतित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्च्योतित्री
श्च्योतित्र्यौ
श्च्योतित्र्यः
सम्बोधन
श्च्योतित्रि
श्च्योतित्र्यौ
श्च्योतित्र्यः
द्वितीया
श्च्योतित्रीम्
श्च्योतित्र्यौ
श्च्योतित्रीः
तृतीया
श्च्योतित्र्या
श्च्योतित्रीभ्याम्
श्च्योतित्रीभिः
चतुर्थी
श्च्योतित्र्यै
श्च्योतित्रीभ्याम्
श्च्योतित्रीभ्यः
पञ्चमी
श्च्योतित्र्याः
श्च्योतित्रीभ्याम्
श्च्योतित्रीभ्यः
षष्ठी
श्च्योतित्र्याः
श्च्योतित्र्योः
श्च्योतित्रीणाम्
सप्तमी
श्च्योतित्र्याम्
श्च्योतित्र्योः
श्च्योतित्रीषु
 
एक
द्वि
बहु
प्रथमा
श्च्योतित्री
श्च्योतित्र्यौ
श्च्योतित्र्यः
सम्बोधन
श्च्योतित्रि
श्च्योतित्र्यौ
श्च्योतित्र्यः
द्वितीया
श्च्योतित्रीम्
श्च्योतित्र्यौ
श्च्योतित्रीः
तृतीया
श्च्योतित्र्या
श्च्योतित्रीभ्याम्
श्च्योतित्रीभिः
चतुर्थी
श्च्योतित्र्यै
श्च्योतित्रीभ्याम्
श्च्योतित्रीभ्यः
पञ्चमी
श्च्योतित्र्याः
श्च्योतित्रीभ्याम्
श्च्योतित्रीभ्यः
षष्ठी
श्च्योतित्र्याः
श्च्योतित्र्योः
श्च्योतित्रीणाम्
सप्तमी
श्च्योतित्र्याम्
श्च्योतित्र्योः
श्च्योतित्रीषु


अन्याः