श्च्योतितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्च्योतितव्यः
श्च्योतितव्यौ
श्च्योतितव्याः
सम्बोधन
श्च्योतितव्य
श्च्योतितव्यौ
श्च्योतितव्याः
द्वितीया
श्च्योतितव्यम्
श्च्योतितव्यौ
श्च्योतितव्यान्
तृतीया
श्च्योतितव्येन
श्च्योतितव्याभ्याम्
श्च्योतितव्यैः
चतुर्थी
श्च्योतितव्याय
श्च्योतितव्याभ्याम्
श्च्योतितव्येभ्यः
पञ्चमी
श्च्योतितव्यात् / श्च्योतितव्याद्
श्च्योतितव्याभ्याम्
श्च्योतितव्येभ्यः
षष्ठी
श्च्योतितव्यस्य
श्च्योतितव्ययोः
श्च्योतितव्यानाम्
सप्तमी
श्च्योतितव्ये
श्च्योतितव्ययोः
श्च्योतितव्येषु
एक
द्वि
बहु
प्रथमा
श्च्योतितव्यः
श्च्योतितव्यौ
श्च्योतितव्याः
सम्बोधन
श्च्योतितव्य
श्च्योतितव्यौ
श्च्योतितव्याः
द्वितीया
श्च्योतितव्यम्
श्च्योतितव्यौ
श्च्योतितव्यान्
तृतीया
श्च्योतितव्येन
श्च्योतितव्याभ्याम्
श्च्योतितव्यैः
चतुर्थी
श्च्योतितव्याय
श्च्योतितव्याभ्याम्
श्च्योतितव्येभ्यः
पञ्चमी
श्च्योतितव्यात् / श्च्योतितव्याद्
श्च्योतितव्याभ्याम्
श्च्योतितव्येभ्यः
षष्ठी
श्च्योतितव्यस्य
श्च्योतितव्ययोः
श्च्योतितव्यानाम्
सप्तमी
श्च्योतितव्ये
श्च्योतितव्ययोः
श्च्योतितव्येषु
अन्याः