श्च्योतितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्च्योतितवत् / श्च्योतितवद्
श्च्योतितवती
श्च्योतितवन्ति
सम्बोधन
श्च्योतितवत् / श्च्योतितवद्
श्च्योतितवती
श्च्योतितवन्ति
द्वितीया
श्च्योतितवत् / श्च्योतितवद्
श्च्योतितवती
श्च्योतितवन्ति
तृतीया
श्च्योतितवता
श्च्योतितवद्भ्याम्
श्च्योतितवद्भिः
चतुर्थी
श्च्योतितवते
श्च्योतितवद्भ्याम्
श्च्योतितवद्भ्यः
पञ्चमी
श्च्योतितवतः
श्च्योतितवद्भ्याम्
श्च्योतितवद्भ्यः
षष्ठी
श्च्योतितवतः
श्च्योतितवतोः
श्च्योतितवताम्
सप्तमी
श्च्योतितवति
श्च्योतितवतोः
श्च्योतितवत्सु
 
एक
द्वि
बहु
प्रथमा
श्च्योतितवत् / श्च्योतितवद्
श्च्योतितवती
श्च्योतितवन्ति
सम्बोधन
श्च्योतितवत् / श्च्योतितवद्
श्च्योतितवती
श्च्योतितवन्ति
द्वितीया
श्च्योतितवत् / श्च्योतितवद्
श्च्योतितवती
श्च्योतितवन्ति
तृतीया
श्च्योतितवता
श्च्योतितवद्भ्याम्
श्च्योतितवद्भिः
चतुर्थी
श्च्योतितवते
श्च्योतितवद्भ्याम्
श्च्योतितवद्भ्यः
पञ्चमी
श्च्योतितवतः
श्च्योतितवद्भ्याम्
श्च्योतितवद्भ्यः
षष्ठी
श्च्योतितवतः
श्च्योतितवतोः
श्च्योतितवताम्
सप्तमी
श्च्योतितवति
श्च्योतितवतोः
श्च्योतितवत्सु


अन्याः