श्च्युत शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्च्युतः
श्च्युतौ
श्च्युताः
सम्बोधन
श्च्युत
श्च्युतौ
श्च्युताः
द्वितीया
श्च्युतम्
श्च्युतौ
श्च्युतान्
तृतीया
श्च्युतेन
श्च्युताभ्याम्
श्च्युतैः
चतुर्थी
श्च्युताय
श्च्युताभ्याम्
श्च्युतेभ्यः
पञ्चमी
श्च्युतात् / श्च्युताद्
श्च्युताभ्याम्
श्च्युतेभ्यः
षष्ठी
श्च्युतस्य
श्च्युतयोः
श्च्युतानाम्
सप्तमी
श्च्युते
श्च्युतयोः
श्च्युतेषु
 
एक
द्वि
बहु
प्रथमा
श्च्युतः
श्च्युतौ
श्च्युताः
सम्बोधन
श्च्युत
श्च्युतौ
श्च्युताः
द्वितीया
श्च्युतम्
श्च्युतौ
श्च्युतान्
तृतीया
श्च्युतेन
श्च्युताभ्याम्
श्च्युतैः
चतुर्थी
श्च्युताय
श्च्युताभ्याम्
श्च्युतेभ्यः
पञ्चमी
श्च्युतात् / श्च्युताद्
श्च्युताभ्याम्
श्च्युतेभ्यः
षष्ठी
श्च्युतस्य
श्च्युतयोः
श्च्युतानाम्
सप्तमी
श्च्युते
श्च्युतयोः
श्च्युतेषु


अन्याः