श्च्युत् धातुरूपाणि - श्च्युतिँर् क्षरणे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
श्च्युत्यते
श्च्युत्येते
श्च्युत्यन्ते
मध्यम
श्च्युत्यसे
श्च्युत्येथे
श्च्युत्यध्वे
उत्तम
श्च्युत्ये
श्च्युत्यावहे
श्च्युत्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चुश्च्युते
चुश्च्युताते
चुश्च्युतिरे
मध्यम
चुश्च्युतिषे
चुश्च्युताथे
चुश्च्युतिध्वे
उत्तम
चुश्च्युते
चुश्च्युतिवहे
चुश्च्युतिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
श्च्योतिता
श्च्योतितारौ
श्च्योतितारः
मध्यम
श्च्योतितासे
श्च्योतितासाथे
श्च्योतिताध्वे
उत्तम
श्च्योतिताहे
श्च्योतितास्वहे
श्च्योतितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
श्च्योतिष्यते
श्च्योतिष्येते
श्च्योतिष्यन्ते
मध्यम
श्च्योतिष्यसे
श्च्योतिष्येथे
श्च्योतिष्यध्वे
उत्तम
श्च्योतिष्ये
श्च्योतिष्यावहे
श्च्योतिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
श्च्युत्यताम्
श्च्युत्येताम्
श्च्युत्यन्ताम्
मध्यम
श्च्युत्यस्व
श्च्युत्येथाम्
श्च्युत्यध्वम्
उत्तम
श्च्युत्यै
श्च्युत्यावहै
श्च्युत्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्च्युत्यत
अश्च्युत्येताम्
अश्च्युत्यन्त
मध्यम
अश्च्युत्यथाः
अश्च्युत्येथाम्
अश्च्युत्यध्वम्
उत्तम
अश्च्युत्ये
अश्च्युत्यावहि
अश्च्युत्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्च्युत्येत
श्च्युत्येयाताम्
श्च्युत्येरन्
मध्यम
श्च्युत्येथाः
श्च्युत्येयाथाम्
श्च्युत्येध्वम्
उत्तम
श्च्युत्येय
श्च्युत्येवहि
श्च्युत्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्च्योतिषीष्ट
श्च्योतिषीयास्ताम्
श्च्योतिषीरन्
मध्यम
श्च्योतिषीष्ठाः
श्च्योतिषीयास्थाम्
श्च्योतिषीध्वम्
उत्तम
श्च्योतिषीय
श्च्योतिषीवहि
श्च्योतिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्च्योति
अश्च्योतिषाताम्
अश्च्योतिषत
मध्यम
अश्च्योतिष्ठाः
अश्च्योतिषाथाम्
अश्च्योतिढ्वम्
उत्तम
अश्च्योतिषि
अश्च्योतिष्वहि
अश्च्योतिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्च्योतिष्यत
अश्च्योतिष्येताम्
अश्च्योतिष्यन्त
मध्यम
अश्च्योतिष्यथाः
अश्च्योतिष्येथाम्
अश्च्योतिष्यध्वम्
उत्तम
अश्च्योतिष्ये
अश्च्योतिष्यावहि
अश्च्योतिष्यामहि