श्च्युतितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्च्युतितवत् / श्च्युतितवद्
श्च्युतितवती
श्च्युतितवन्ति
सम्बोधन
श्च्युतितवत् / श्च्युतितवद्
श्च्युतितवती
श्च्युतितवन्ति
द्वितीया
श्च्युतितवत् / श्च्युतितवद्
श्च्युतितवती
श्च्युतितवन्ति
तृतीया
श्च्युतितवता
श्च्युतितवद्भ्याम्
श्च्युतितवद्भिः
चतुर्थी
श्च्युतितवते
श्च्युतितवद्भ्याम्
श्च्युतितवद्भ्यः
पञ्चमी
श्च्युतितवतः
श्च्युतितवद्भ्याम्
श्च्युतितवद्भ्यः
षष्ठी
श्च्युतितवतः
श्च्युतितवतोः
श्च्युतितवताम्
सप्तमी
श्च्युतितवति
श्च्युतितवतोः
श्च्युतितवत्सु
 
एक
द्वि
बहु
प्रथमा
श्च्युतितवत् / श्च्युतितवद्
श्च्युतितवती
श्च्युतितवन्ति
सम्बोधन
श्च्युतितवत् / श्च्युतितवद्
श्च्युतितवती
श्च्युतितवन्ति
द्वितीया
श्च्युतितवत् / श्च्युतितवद्
श्च्युतितवती
श्च्युतितवन्ति
तृतीया
श्च्युतितवता
श्च्युतितवद्भ्याम्
श्च्युतितवद्भिः
चतुर्थी
श्च्युतितवते
श्च्युतितवद्भ्याम्
श्च्युतितवद्भ्यः
पञ्चमी
श्च्युतितवतः
श्च्युतितवद्भ्याम्
श्च्युतितवद्भ्यः
षष्ठी
श्च्युतितवतः
श्च्युतितवतोः
श्च्युतितवताम्
सप्तमी
श्च्युतितवति
श्च्युतितवतोः
श्च्युतितवत्सु


अन्याः