श्चोत शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्चोतः
श्चोतौ
श्चोताः
सम्बोधन
श्चोत
श्चोतौ
श्चोताः
द्वितीया
श्चोतम्
श्चोतौ
श्चोतान्
तृतीया
श्चोतेन
श्चोताभ्याम्
श्चोतैः
चतुर्थी
श्चोताय
श्चोताभ्याम्
श्चोतेभ्यः
पञ्चमी
श्चोतात् / श्चोताद्
श्चोताभ्याम्
श्चोतेभ्यः
षष्ठी
श्चोतस्य
श्चोतयोः
श्चोतानाम्
सप्तमी
श्चोते
श्चोतयोः
श्चोतेषु
एक
द्वि
बहु
प्रथमा
श्चोतः
श्चोतौ
श्चोताः
सम्बोधन
श्चोत
श्चोतौ
श्चोताः
द्वितीया
श्चोतम्
श्चोतौ
श्चोतान्
तृतीया
श्चोतेन
श्चोताभ्याम्
श्चोतैः
चतुर्थी
श्चोताय
श्चोताभ्याम्
श्चोतेभ्यः
पञ्चमी
श्चोतात् / श्चोताद्
श्चोताभ्याम्
श्चोतेभ्यः
षष्ठी
श्चोतस्य
श्चोतयोः
श्चोतानाम्
सप्तमी
श्चोते
श्चोतयोः
श्चोतेषु