श्चोतित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्चोतित्री
श्चोतित्र्यौ
श्चोतित्र्यः
सम्बोधन
श्चोतित्रि
श्चोतित्र्यौ
श्चोतित्र्यः
द्वितीया
श्चोतित्रीम्
श्चोतित्र्यौ
श्चोतित्रीः
तृतीया
श्चोतित्र्या
श्चोतित्रीभ्याम्
श्चोतित्रीभिः
चतुर्थी
श्चोतित्र्यै
श्चोतित्रीभ्याम्
श्चोतित्रीभ्यः
पञ्चमी
श्चोतित्र्याः
श्चोतित्रीभ्याम्
श्चोतित्रीभ्यः
षष्ठी
श्चोतित्र्याः
श्चोतित्र्योः
श्चोतित्रीणाम्
सप्तमी
श्चोतित्र्याम्
श्चोतित्र्योः
श्चोतित्रीषु
 
एक
द्वि
बहु
प्रथमा
श्चोतित्री
श्चोतित्र्यौ
श्चोतित्र्यः
सम्बोधन
श्चोतित्रि
श्चोतित्र्यौ
श्चोतित्र्यः
द्वितीया
श्चोतित्रीम्
श्चोतित्र्यौ
श्चोतित्रीः
तृतीया
श्चोतित्र्या
श्चोतित्रीभ्याम्
श्चोतित्रीभिः
चतुर्थी
श्चोतित्र्यै
श्चोतित्रीभ्याम्
श्चोतित्रीभ्यः
पञ्चमी
श्चोतित्र्याः
श्चोतित्रीभ्याम्
श्चोतित्रीभ्यः
षष्ठी
श्चोतित्र्याः
श्चोतित्र्योः
श्चोतित्रीणाम्
सप्तमी
श्चोतित्र्याम्
श्चोतित्र्योः
श्चोतित्रीषु


अन्याः