श्चोतिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्चोतिका
श्चोतिके
श्चोतिकाः
सम्बोधन
श्चोतिके
श्चोतिके
श्चोतिकाः
द्वितीया
श्चोतिकाम्
श्चोतिके
श्चोतिकाः
तृतीया
श्चोतिकया
श्चोतिकाभ्याम्
श्चोतिकाभिः
चतुर्थी
श्चोतिकायै
श्चोतिकाभ्याम्
श्चोतिकाभ्यः
पञ्चमी
श्चोतिकायाः
श्चोतिकाभ्याम्
श्चोतिकाभ्यः
षष्ठी
श्चोतिकायाः
श्चोतिकयोः
श्चोतिकानाम्
सप्तमी
श्चोतिकायाम्
श्चोतिकयोः
श्चोतिकासु
 
एक
द्वि
बहु
प्रथमा
श्चोतिका
श्चोतिके
श्चोतिकाः
सम्बोधन
श्चोतिके
श्चोतिके
श्चोतिकाः
द्वितीया
श्चोतिकाम्
श्चोतिके
श्चोतिकाः
तृतीया
श्चोतिकया
श्चोतिकाभ्याम्
श्चोतिकाभिः
चतुर्थी
श्चोतिकायै
श्चोतिकाभ्याम्
श्चोतिकाभ्यः
पञ्चमी
श्चोतिकायाः
श्चोतिकाभ्याम्
श्चोतिकाभ्यः
षष्ठी
श्चोतिकायाः
श्चोतिकयोः
श्चोतिकानाम्
सप्तमी
श्चोतिकायाम्
श्चोतिकयोः
श्चोतिकासु