श्चोतन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्चोतन्ती
श्चोतन्त्यौ
श्चोतन्त्यः
सम्बोधन
श्चोतन्ति
श्चोतन्त्यौ
श्चोतन्त्यः
द्वितीया
श्चोतन्तीम्
श्चोतन्त्यौ
श्चोतन्तीः
तृतीया
श्चोतन्त्या
श्चोतन्तीभ्याम्
श्चोतन्तीभिः
चतुर्थी
श्चोतन्त्यै
श्चोतन्तीभ्याम्
श्चोतन्तीभ्यः
पञ्चमी
श्चोतन्त्याः
श्चोतन्तीभ्याम्
श्चोतन्तीभ्यः
षष्ठी
श्चोतन्त्याः
श्चोतन्त्योः
श्चोतन्तीनाम्
सप्तमी
श्चोतन्त्याम्
श्चोतन्त्योः
श्चोतन्तीषु
 
एक
द्वि
बहु
प्रथमा
श्चोतन्ती
श्चोतन्त्यौ
श्चोतन्त्यः
सम्बोधन
श्चोतन्ति
श्चोतन्त्यौ
श्चोतन्त्यः
द्वितीया
श्चोतन्तीम्
श्चोतन्त्यौ
श्चोतन्तीः
तृतीया
श्चोतन्त्या
श्चोतन्तीभ्याम्
श्चोतन्तीभिः
चतुर्थी
श्चोतन्त्यै
श्चोतन्तीभ्याम्
श्चोतन्तीभ्यः
पञ्चमी
श्चोतन्त्याः
श्चोतन्तीभ्याम्
श्चोतन्तीभ्यः
षष्ठी
श्चोतन्त्याः
श्चोतन्त्योः
श्चोतन्तीनाम्
सप्तमी
श्चोतन्त्याम्
श्चोतन्त्योः
श्चोतन्तीषु