श्चुत शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्चुतः
श्चुतौ
श्चुताः
सम्बोधन
श्चुत
श्चुतौ
श्चुताः
द्वितीया
श्चुतम्
श्चुतौ
श्चुतान्
तृतीया
श्चुतेन
श्चुताभ्याम्
श्चुतैः
चतुर्थी
श्चुताय
श्चुताभ्याम्
श्चुतेभ्यः
पञ्चमी
श्चुतात् / श्चुताद्
श्चुताभ्याम्
श्चुतेभ्यः
षष्ठी
श्चुतस्य
श्चुतयोः
श्चुतानाम्
सप्तमी
श्चुते
श्चुतयोः
श्चुतेषु
एक
द्वि
बहु
प्रथमा
श्चुतः
श्चुतौ
श्चुताः
सम्बोधन
श्चुत
श्चुतौ
श्चुताः
द्वितीया
श्चुतम्
श्चुतौ
श्चुतान्
तृतीया
श्चुतेन
श्चुताभ्याम्
श्चुतैः
चतुर्थी
श्चुताय
श्चुताभ्याम्
श्चुतेभ्यः
पञ्चमी
श्चुतात् / श्चुताद्
श्चुताभ्याम्
श्चुतेभ्यः
षष्ठी
श्चुतस्य
श्चुतयोः
श्चुतानाम्
सप्तमी
श्चुते
श्चुतयोः
श्चुतेषु
अन्याः