शौवेय शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शौवेयः
शौवेयौ
शौवेयाः
सम्बोधन
शौवेय
शौवेयौ
शौवेयाः
द्वितीया
शौवेयम्
शौवेयौ
शौवेयान्
तृतीया
शौवेयेन
शौवेयाभ्याम्
शौवेयैः
चतुर्थी
शौवेयाय
शौवेयाभ्याम्
शौवेयेभ्यः
पञ्चमी
शौवेयात् / शौवेयाद्
शौवेयाभ्याम्
शौवेयेभ्यः
षष्ठी
शौवेयस्य
शौवेययोः
शौवेयानाम्
सप्तमी
शौवेये
शौवेययोः
शौवेयेषु
एक
द्वि
बहु
प्रथमा
शौवेयः
शौवेयौ
शौवेयाः
सम्बोधन
शौवेय
शौवेयौ
शौवेयाः
द्वितीया
शौवेयम्
शौवेयौ
शौवेयान्
तृतीया
शौवेयेन
शौवेयाभ्याम्
शौवेयैः
चतुर्थी
शौवेयाय
शौवेयाभ्याम्
शौवेयेभ्यः
पञ्चमी
शौवेयात् / शौवेयाद्
शौवेयाभ्याम्
शौवेयेभ्यः
षष्ठी
शौवेयस्य
शौवेययोः
शौवेयानाम्
सप्तमी
शौवेये
शौवेययोः
शौवेयेषु