शौवसी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शौवसी
शौवस्यौ
शौवस्यः
सम्बोधन
शौवसि
शौवस्यौ
शौवस्यः
द्वितीया
शौवसीम्
शौवस्यौ
शौवसीः
तृतीया
शौवस्या
शौवसीभ्याम्
शौवसीभिः
चतुर्थी
शौवस्यै
शौवसीभ्याम्
शौवसीभ्यः
पञ्चमी
शौवस्याः
शौवसीभ्याम्
शौवसीभ्यः
षष्ठी
शौवस्याः
शौवस्योः
शौवसीनाम्
सप्तमी
शौवस्याम्
शौवस्योः
शौवसीषु
 
एक
द्वि
बहु
प्रथमा
शौवसी
शौवस्यौ
शौवस्यः
सम्बोधन
शौवसि
शौवस्यौ
शौवस्यः
द्वितीया
शौवसीम्
शौवस्यौ
शौवसीः
तृतीया
शौवस्या
शौवसीभ्याम्
शौवसीभिः
चतुर्थी
शौवस्यै
शौवसीभ्याम्
शौवसीभ्यः
पञ्चमी
शौवस्याः
शौवसीभ्याम्
शौवसीभ्यः
षष्ठी
शौवस्याः
शौवस्योः
शौवसीनाम्
सप्तमी
शौवस्याम्
शौवस्योः
शौवसीषु


अन्याः