शौल्कशालिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शौल्कशालिकी
शौल्कशालिक्यौ
शौल्कशालिक्यः
सम्बोधन
शौल्कशालिकि
शौल्कशालिक्यौ
शौल्कशालिक्यः
द्वितीया
शौल्कशालिकीम्
शौल्कशालिक्यौ
शौल्कशालिकीः
तृतीया
शौल्कशालिक्या
शौल्कशालिकीभ्याम्
शौल्कशालिकीभिः
चतुर्थी
शौल्कशालिक्यै
शौल्कशालिकीभ्याम्
शौल्कशालिकीभ्यः
पञ्चमी
शौल्कशालिक्याः
शौल्कशालिकीभ्याम्
शौल्कशालिकीभ्यः
षष्ठी
शौल्कशालिक्याः
शौल्कशालिक्योः
शौल्कशालिकीनाम्
सप्तमी
शौल्कशालिक्याम्
शौल्कशालिक्योः
शौल्कशालिकीषु
 
एक
द्वि
बहु
प्रथमा
शौल्कशालिकी
शौल्कशालिक्यौ
शौल्कशालिक्यः
सम्बोधन
शौल्कशालिकि
शौल्कशालिक्यौ
शौल्कशालिक्यः
द्वितीया
शौल्कशालिकीम्
शौल्कशालिक्यौ
शौल्कशालिकीः
तृतीया
शौल्कशालिक्या
शौल्कशालिकीभ्याम्
शौल्कशालिकीभिः
चतुर्थी
शौल्कशालिक्यै
शौल्कशालिकीभ्याम्
शौल्कशालिकीभ्यः
पञ्चमी
शौल्कशालिक्याः
शौल्कशालिकीभ्याम्
शौल्कशालिकीभ्यः
षष्ठी
शौल्कशालिक्याः
शौल्कशालिक्योः
शौल्कशालिकीनाम्
सप्तमी
शौल्कशालिक्याम्
शौल्कशालिक्योः
शौल्कशालिकीषु


अन्याः