शौभ्रेय शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शौभ्रेयः
शौभ्रेयौ
शौभ्रेयाः
सम्बोधन
शौभ्रेय
शौभ्रेयौ
शौभ्रेयाः
द्वितीया
शौभ्रेयम्
शौभ्रेयौ
शौभ्रेयान्
तृतीया
शौभ्रेयेण
शौभ्रेयाभ्याम्
शौभ्रेयैः
चतुर्थी
शौभ्रेयाय
शौभ्रेयाभ्याम्
शौभ्रेयेभ्यः
पञ्चमी
शौभ्रेयात् / शौभ्रेयाद्
शौभ्रेयाभ्याम्
शौभ्रेयेभ्यः
षष्ठी
शौभ्रेयस्य
शौभ्रेययोः
शौभ्रेयाणाम्
सप्तमी
शौभ्रेये
शौभ्रेययोः
शौभ्रेयेषु
एक
द्वि
बहु
प्रथमा
शौभ्रेयः
शौभ्रेयौ
शौभ्रेयाः
सम्बोधन
शौभ्रेय
शौभ्रेयौ
शौभ्रेयाः
द्वितीया
शौभ्रेयम्
शौभ्रेयौ
शौभ्रेयान्
तृतीया
शौभ्रेयेण
शौभ्रेयाभ्याम्
शौभ्रेयैः
चतुर्थी
शौभ्रेयाय
शौभ्रेयाभ्याम्
शौभ्रेयेभ्यः
पञ्चमी
शौभ्रेयात् / शौभ्रेयाद्
शौभ्रेयाभ्याम्
शौभ्रेयेभ्यः
षष्ठी
शौभ्रेयस्य
शौभ्रेययोः
शौभ्रेयाणाम्
सप्तमी
शौभ्रेये
शौभ्रेययोः
शौभ्रेयेषु