शौन्तिबाहेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शौन्तिबाहेयः
शौन्तिबाहेयौ
शौन्तिबाहेयाः
सम्बोधन
शौन्तिबाहेय
शौन्तिबाहेयौ
शौन्तिबाहेयाः
द्वितीया
शौन्तिबाहेयम्
शौन्तिबाहेयौ
शौन्तिबाहेयान्
तृतीया
शौन्तिबाहेयेन
शौन्तिबाहेयाभ्याम्
शौन्तिबाहेयैः
चतुर्थी
शौन्तिबाहेयाय
शौन्तिबाहेयाभ्याम्
शौन्तिबाहेयेभ्यः
पञ्चमी
शौन्तिबाहेयात् / शौन्तिबाहेयाद्
शौन्तिबाहेयाभ्याम्
शौन्तिबाहेयेभ्यः
षष्ठी
शौन्तिबाहेयस्य
शौन्तिबाहेययोः
शौन्तिबाहेयानाम्
सप्तमी
शौन्तिबाहेये
शौन्तिबाहेययोः
शौन्तिबाहेयेषु
 
एक
द्वि
बहु
प्रथमा
शौन्तिबाहेयः
शौन्तिबाहेयौ
शौन्तिबाहेयाः
सम्बोधन
शौन्तिबाहेय
शौन्तिबाहेयौ
शौन्तिबाहेयाः
द्वितीया
शौन्तिबाहेयम्
शौन्तिबाहेयौ
शौन्तिबाहेयान्
तृतीया
शौन्तिबाहेयेन
शौन्तिबाहेयाभ्याम्
शौन्तिबाहेयैः
चतुर्थी
शौन्तिबाहेयाय
शौन्तिबाहेयाभ्याम्
शौन्तिबाहेयेभ्यः
पञ्चमी
शौन्तिबाहेयात् / शौन्तिबाहेयाद्
शौन्तिबाहेयाभ्याम्
शौन्तिबाहेयेभ्यः
षष्ठी
शौन्तिबाहेयस्य
शौन्तिबाहेययोः
शौन्तिबाहेयानाम्
सप्तमी
शौन्तिबाहेये
शौन्तिबाहेययोः
शौन्तिबाहेयेषु