शौण शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शौणः
शौणौ
शौणाः
सम्बोधन
शौण
शौणौ
शौणाः
द्वितीया
शौणम्
शौणौ
शौणान्
तृतीया
शौणेन
शौणाभ्याम्
शौणैः
चतुर्थी
शौणाय
शौणाभ्याम्
शौणेभ्यः
पञ्चमी
शौणात् / शौणाद्
शौणाभ्याम्
शौणेभ्यः
षष्ठी
शौणस्य
शौणयोः
शौणानाम्
सप्तमी
शौणे
शौणयोः
शौणेषु
 
एक
द्वि
बहु
प्रथमा
शौणः
शौणौ
शौणाः
सम्बोधन
शौण
शौणौ
शौणाः
द्वितीया
शौणम्
शौणौ
शौणान्
तृतीया
शौणेन
शौणाभ्याम्
शौणैः
चतुर्थी
शौणाय
शौणाभ्याम्
शौणेभ्यः
पञ्चमी
शौणात् / शौणाद्
शौणाभ्याम्
शौणेभ्यः
षष्ठी
शौणस्य
शौणयोः
शौणानाम्
सप्तमी
शौणे
शौणयोः
शौणेषु


अन्याः