शौण्डिक शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शौण्डिकः
शौण्डिकौ
शौण्डिकाः
सम्बोधन
शौण्डिक
शौण्डिकौ
शौण्डिकाः
द्वितीया
शौण्डिकम्
शौण्डिकौ
शौण्डिकान्
तृतीया
शौण्डिकेन
शौण्डिकाभ्याम्
शौण्डिकैः
चतुर्थी
शौण्डिकाय
शौण्डिकाभ्याम्
शौण्डिकेभ्यः
पञ्चमी
शौण्डिकात् / शौण्डिकाद्
शौण्डिकाभ्याम्
शौण्डिकेभ्यः
षष्ठी
शौण्डिकस्य
शौण्डिकयोः
शौण्डिकानाम्
सप्तमी
शौण्डिके
शौण्डिकयोः
शौण्डिकेषु
 
एक
द्वि
बहु
प्रथमा
शौण्डिकः
शौण्डिकौ
शौण्डिकाः
सम्बोधन
शौण्डिक
शौण्डिकौ
शौण्डिकाः
द्वितीया
शौण्डिकम्
शौण्डिकौ
शौण्डिकान्
तृतीया
शौण्डिकेन
शौण्डिकाभ्याम्
शौण्डिकैः
चतुर्थी
शौण्डिकाय
शौण्डिकाभ्याम्
शौण्डिकेभ्यः
पञ्चमी
शौण्डिकात् / शौण्डिकाद्
शौण्डिकाभ्याम्
शौण्डिकेभ्यः
षष्ठी
शौण्डिकस्य
शौण्डिकयोः
शौण्डिकानाम्
सप्तमी
शौण्डिके
शौण्डिकयोः
शौण्डिकेषु


अन्याः