शौटीरता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शौटीरता
शौटीरते
शौटीरताः
सम्बोधन
शौटीरते
शौटीरते
शौटीरताः
द्वितीया
शौटीरताम्
शौटीरते
शौटीरताः
तृतीया
शौटीरतया
शौटीरताभ्याम्
शौटीरताभिः
चतुर्थी
शौटीरतायै
शौटीरताभ्याम्
शौटीरताभ्यः
पञ्चमी
शौटीरतायाः
शौटीरताभ्याम्
शौटीरताभ्यः
षष्ठी
शौटीरतायाः
शौटीरतयोः
शौटीरतानाम्
सप्तमी
शौटीरतायाम्
शौटीरतयोः
शौटीरतासु
 
एक
द्वि
बहु
प्रथमा
शौटीरता
शौटीरते
शौटीरताः
सम्बोधन
शौटीरते
शौटीरते
शौटीरताः
द्वितीया
शौटीरताम्
शौटीरते
शौटीरताः
तृतीया
शौटीरतया
शौटीरताभ्याम्
शौटीरताभिः
चतुर्थी
शौटीरतायै
शौटीरताभ्याम्
शौटीरताभ्यः
पञ्चमी
शौटीरतायाः
शौटीरताभ्याम्
शौटीरताभ्यः
षष्ठी
शौटीरतायाः
शौटीरतयोः
शौटीरतानाम्
सप्तमी
शौटीरतायाम्
शौटीरतयोः
शौटीरतासु