शौटित शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शौटितः
शौटितौ
शौटिताः
सम्बोधन
शौटित
शौटितौ
शौटिताः
द्वितीया
शौटितम्
शौटितौ
शौटितान्
तृतीया
शौटितेन
शौटिताभ्याम्
शौटितैः
चतुर्थी
शौटिताय
शौटिताभ्याम्
शौटितेभ्यः
पञ्चमी
शौटितात् / शौटिताद्
शौटिताभ्याम्
शौटितेभ्यः
षष्ठी
शौटितस्य
शौटितयोः
शौटितानाम्
सप्तमी
शौटिते
शौटितयोः
शौटितेषु
एक
द्वि
बहु
प्रथमा
शौटितः
शौटितौ
शौटिताः
सम्बोधन
शौटित
शौटितौ
शौटिताः
द्वितीया
शौटितम्
शौटितौ
शौटितान्
तृतीया
शौटितेन
शौटिताभ्याम्
शौटितैः
चतुर्थी
शौटिताय
शौटिताभ्याम्
शौटितेभ्यः
पञ्चमी
शौटितात् / शौटिताद्
शौटिताभ्याम्
शौटितेभ्यः
षष्ठी
शौटितस्य
शौटितयोः
शौटितानाम्
सप्तमी
शौटिते
शौटितयोः
शौटितेषु
अन्याः