शौटितव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शौटितव्यः
शौटितव्यौ
शौटितव्याः
सम्बोधन
शौटितव्य
शौटितव्यौ
शौटितव्याः
द्वितीया
शौटितव्यम्
शौटितव्यौ
शौटितव्यान्
तृतीया
शौटितव्येन
शौटितव्याभ्याम्
शौटितव्यैः
चतुर्थी
शौटितव्याय
शौटितव्याभ्याम्
शौटितव्येभ्यः
पञ्चमी
शौटितव्यात् / शौटितव्याद्
शौटितव्याभ्याम्
शौटितव्येभ्यः
षष्ठी
शौटितव्यस्य
शौटितव्ययोः
शौटितव्यानाम्
सप्तमी
शौटितव्ये
शौटितव्ययोः
शौटितव्येषु
 
एक
द्वि
बहु
प्रथमा
शौटितव्यः
शौटितव्यौ
शौटितव्याः
सम्बोधन
शौटितव्य
शौटितव्यौ
शौटितव्याः
द्वितीया
शौटितव्यम्
शौटितव्यौ
शौटितव्यान्
तृतीया
शौटितव्येन
शौटितव्याभ्याम्
शौटितव्यैः
चतुर्थी
शौटितव्याय
शौटितव्याभ्याम्
शौटितव्येभ्यः
पञ्चमी
शौटितव्यात् / शौटितव्याद्
शौटितव्याभ्याम्
शौटितव्येभ्यः
षष्ठी
शौटितव्यस्य
शौटितव्ययोः
शौटितव्यानाम्
सप्तमी
शौटितव्ये
शौटितव्ययोः
शौटितव्येषु


अन्याः