शौटनीय शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शौटनीयः
शौटनीयौ
शौटनीयाः
सम्बोधन
शौटनीय
शौटनीयौ
शौटनीयाः
द्वितीया
शौटनीयम्
शौटनीयौ
शौटनीयान्
तृतीया
शौटनीयेन
शौटनीयाभ्याम्
शौटनीयैः
चतुर्थी
शौटनीयाय
शौटनीयाभ्याम्
शौटनीयेभ्यः
पञ्चमी
शौटनीयात् / शौटनीयाद्
शौटनीयाभ्याम्
शौटनीयेभ्यः
षष्ठी
शौटनीयस्य
शौटनीययोः
शौटनीयानाम्
सप्तमी
शौटनीये
शौटनीययोः
शौटनीयेषु
 
एक
द्वि
बहु
प्रथमा
शौटनीयः
शौटनीयौ
शौटनीयाः
सम्बोधन
शौटनीय
शौटनीयौ
शौटनीयाः
द्वितीया
शौटनीयम्
शौटनीयौ
शौटनीयान्
तृतीया
शौटनीयेन
शौटनीयाभ्याम्
शौटनीयैः
चतुर्थी
शौटनीयाय
शौटनीयाभ्याम्
शौटनीयेभ्यः
पञ्चमी
शौटनीयात् / शौटनीयाद्
शौटनीयाभ्याम्
शौटनीयेभ्यः
षष्ठी
शौटनीयस्य
शौटनीययोः
शौटनीयानाम्
सप्तमी
शौटनीये
शौटनीययोः
शौटनीयेषु


अन्याः