शौटक शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शौटकः
शौटकौ
शौटकाः
सम्बोधन
शौटक
शौटकौ
शौटकाः
द्वितीया
शौटकम्
शौटकौ
शौटकान्
तृतीया
शौटकेन
शौटकाभ्याम्
शौटकैः
चतुर्थी
शौटकाय
शौटकाभ्याम्
शौटकेभ्यः
पञ्चमी
शौटकात् / शौटकाद्
शौटकाभ्याम्
शौटकेभ्यः
षष्ठी
शौटकस्य
शौटकयोः
शौटकानाम्
सप्तमी
शौटके
शौटकयोः
शौटकेषु
 
एक
द्वि
बहु
प्रथमा
शौटकः
शौटकौ
शौटकाः
सम्बोधन
शौटक
शौटकौ
शौटकाः
द्वितीया
शौटकम्
शौटकौ
शौटकान्
तृतीया
शौटकेन
शौटकाभ्याम्
शौटकैः
चतुर्थी
शौटकाय
शौटकाभ्याम्
शौटकेभ्यः
पञ्चमी
शौटकात् / शौटकाद्
शौटकाभ्याम्
शौटकेभ्यः
षष्ठी
शौटकस्य
शौटकयोः
शौटकानाम्
सप्तमी
शौटके
शौटकयोः
शौटकेषु


अन्याः