शौच शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शौचः
शौचौ
शौचाः
सम्बोधन
शौच
शौचौ
शौचाः
द्वितीया
शौचम्
शौचौ
शौचान्
तृतीया
शौचेन
शौचाभ्याम्
शौचैः
चतुर्थी
शौचाय
शौचाभ्याम्
शौचेभ्यः
पञ्चमी
शौचात् / शौचाद्
शौचाभ्याम्
शौचेभ्यः
षष्ठी
शौचस्य
शौचयोः
शौचानाम्
सप्तमी
शौचे
शौचयोः
शौचेषु
एक
द्वि
बहु
प्रथमा
शौचः
शौचौ
शौचाः
सम्बोधन
शौच
शौचौ
शौचाः
द्वितीया
शौचम्
शौचौ
शौचान्
तृतीया
शौचेन
शौचाभ्याम्
शौचैः
चतुर्थी
शौचाय
शौचाभ्याम्
शौचेभ्यः
पञ्चमी
शौचात् / शौचाद्
शौचाभ्याम्
शौचेभ्यः
षष्ठी
शौचस्य
शौचयोः
शौचानाम्
सप्तमी
शौचे
शौचयोः
शौचेषु
अन्याः