शौचिकर्णिक शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शौचिकर्णिकः
शौचिकर्णिकौ
शौचिकर्णिकाः
सम्बोधन
शौचिकर्णिक
शौचिकर्णिकौ
शौचिकर्णिकाः
द्वितीया
शौचिकर्णिकम्
शौचिकर्णिकौ
शौचिकर्णिकान्
तृतीया
शौचिकर्णिकेन
शौचिकर्णिकाभ्याम्
शौचिकर्णिकैः
चतुर्थी
शौचिकर्णिकाय
शौचिकर्णिकाभ्याम्
शौचिकर्णिकेभ्यः
पञ्चमी
शौचिकर्णिकात् / शौचिकर्णिकाद्
शौचिकर्णिकाभ्याम्
शौचिकर्णिकेभ्यः
षष्ठी
शौचिकर्णिकस्य
शौचिकर्णिकयोः
शौचिकर्णिकानाम्
सप्तमी
शौचिकर्णिके
शौचिकर्णिकयोः
शौचिकर्णिकेषु
 
एक
द्वि
बहु
प्रथमा
शौचिकर्णिकः
शौचिकर्णिकौ
शौचिकर्णिकाः
सम्बोधन
शौचिकर्णिक
शौचिकर्णिकौ
शौचिकर्णिकाः
द्वितीया
शौचिकर्णिकम्
शौचिकर्णिकौ
शौचिकर्णिकान्
तृतीया
शौचिकर्णिकेन
शौचिकर्णिकाभ्याम्
शौचिकर्णिकैः
चतुर्थी
शौचिकर्णिकाय
शौचिकर्णिकाभ्याम्
शौचिकर्णिकेभ्यः
पञ्चमी
शौचिकर्णिकात् / शौचिकर्णिकाद्
शौचिकर्णिकाभ्याम्
शौचिकर्णिकेभ्यः
षष्ठी
शौचिकर्णिकस्य
शौचिकर्णिकयोः
शौचिकर्णिकानाम्
सप्तमी
शौचिकर्णिके
शौचिकर्णिकयोः
शौचिकर्णिकेषु


अन्याः