शौक्ल शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शौक्लः
शौक्लौ
शौक्लाः
सम्बोधन
शौक्ल
शौक्लौ
शौक्लाः
द्वितीया
शौक्लम्
शौक्लौ
शौक्लान्
तृतीया
शौक्लेन
शौक्लाभ्याम्
शौक्लैः
चतुर्थी
शौक्लाय
शौक्लाभ्याम्
शौक्लेभ्यः
पञ्चमी
शौक्लात् / शौक्लाद्
शौक्लाभ्याम्
शौक्लेभ्यः
षष्ठी
शौक्लस्य
शौक्लयोः
शौक्लानाम्
सप्तमी
शौक्ले
शौक्लयोः
शौक्लेषु
एक
द्वि
बहु
प्रथमा
शौक्लः
शौक्लौ
शौक्लाः
सम्बोधन
शौक्ल
शौक्लौ
शौक्लाः
द्वितीया
शौक्लम्
शौक्लौ
शौक्लान्
तृतीया
शौक्लेन
शौक्लाभ्याम्
शौक्लैः
चतुर्थी
शौक्लाय
शौक्लाभ्याम्
शौक्लेभ्यः
पञ्चमी
शौक्लात् / शौक्लाद्
शौक्लाभ्याम्
शौक्लेभ्यः
षष्ठी
शौक्लस्य
शौक्लयोः
शौक्लानाम्
सप्तमी
शौक्ले
शौक्लयोः
शौक्लेषु
अन्याः