शौकेय शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शौकेयः
शौकेयौ
शौकेयाः
सम्बोधन
शौकेय
शौकेयौ
शौकेयाः
द्वितीया
शौकेयम्
शौकेयौ
शौकेयान्
तृतीया
शौकेयेन
शौकेयाभ्याम्
शौकेयैः
चतुर्थी
शौकेयाय
शौकेयाभ्याम्
शौकेयेभ्यः
पञ्चमी
शौकेयात् / शौकेयाद्
शौकेयाभ्याम्
शौकेयेभ्यः
षष्ठी
शौकेयस्य
शौकेययोः
शौकेयानाम्
सप्तमी
शौकेये
शौकेययोः
शौकेयेषु
 
एक
द्वि
बहु
प्रथमा
शौकेयः
शौकेयौ
शौकेयाः
सम्बोधन
शौकेय
शौकेयौ
शौकेयाः
द्वितीया
शौकेयम्
शौकेयौ
शौकेयान्
तृतीया
शौकेयेन
शौकेयाभ्याम्
शौकेयैः
चतुर्थी
शौकेयाय
शौकेयाभ्याम्
शौकेयेभ्यः
पञ्चमी
शौकेयात् / शौकेयाद्
शौकेयाभ्याम्
शौकेयेभ्यः
षष्ठी
शौकेयस्य
शौकेययोः
शौकेयानाम्
सप्तमी
शौकेये
शौकेययोः
शौकेयेषु